OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 6, 2017

पण्य-सेवनकरस्य श्रेण्यनुपातः नूनं न्यूनं कारयति।
            नव दिल्ली> शुक्रवासरे आयोक्ष्यमाणे जी एस् टि आयोगेन बहुनाम् उत्पन्नानां कराहरणश्रेणी न्यूनीकरिष्यते। प्रतिशतं अष्टाविंशतिः (२८ %) करमूल्ययुक्तानां नित्योपयोगवस्तूनां मूल्यं १८% इति न्यूनं भविष्यति। पण्य-सेवनकरेषु उन्नत मूल्यक्रमः २८% एव भवति। शताधिकानां उत्पन्नानां करः समीपकाले न्यूनीकृतम् आसीत्I करस्य पुनर्निर्णयाय निर्देशः आयोगेन पूर्वं अङ्गीकृतम्। केन्द्र मन्त्री अरुण्जैटिली आयोगस्य अध्यक्षः भवति। राज्यानां वित्तमन्त्रिणः अस्मिन् आयोगे अङ्गाः एव।  लघु व्यवसायिभिः निर्मिताभिः वस्तूनां करः एव न्यूनीकरणेषु प्रथमतया भविष्यति।