OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 26, 2017

विद्यालयेषु नवोत्थानप्रतिज्ञा श्वः। 
              कोच्ची > केरलराज्ये विद्यालयेषु श्वः छात्रैः नवोत्थानप्रतिज्ञा करणीया इति शैक्षिकविभागस्य आदेशः। स्वामिविवेकानन्दस्य केरलसन्दर्शनस्य १२५तमं वार्षिकं 'विवेकानन्दस्पर्शम्' इति नाम्ना राज्ये आचरिष्यति। अस्य भागतया एव नवोत्थानप्रतिज्ञा करणीयेति निर्देशः।
          नवम्बर् २७ दिनाङ्कादारभ्य  डिसम्बर् २२ पर्यन्तं सांस्कृतिकविभागस्य नेतृत्वे राज्ये विविधाः कार्यक्रमाः आयोक्ष्यन्ते। सर्वेषु जनपदेषु सांस्कृतिकमेलनानि , कलाप्रदर्शनानि च आयोक्ष्यन्ते इति मन्त्रिणा ए के बालेन निगदितम्।