OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 18, 2017

जनितकभिन्नतां कारयित्वा मशकान् विक्षिप्य मलेरियाव्याधिं दूरीकर्तुं भारतं सज्जं भविष्यति।
      बांग्लूरु> मलेरिया व्याधीं भारतात् निष्कासीतुं तीव्रपरिश्रमं कर्तुं भारतं सन्नद्धं भवति। मलेरिया रोगं व्यापितेषु मशकेषु 'जीन् एडिट्टिंग्' विद्यया मलेरिया' रोगाणुं निष्कासितुं परीक्षणं अत्र प्रारप्स्यते।
पुरुष अनोफलस् मशकाः मलेरिया रेगं व्यापयन्ति। तेषु जनितकव्यतियानं कारयित्वा रोगं रोद्धुं शक्यते। मशकानां अनन्तरपरम्परा अपि एतादृशगुणयुक्ताः एव भविष्यन्ति।