OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 8, 2017

अन्तरीक्षमलिनीकरणः - दिल्याम् स्वास्थ्य सूचना।
            नवदिल्ली > अन्तरीक्षमलिनीकरणस्य आधिक्येन नवदिल्यां सर्वकारेण स्वास्थ्य सूचना प्रसारिता । कठिना धूमपटलेन विद्यालयेभ्यः दिनत्रयपर्यन्तं विराम: ख्यापितः। जनाः गृहात् बहिः मा गच्छन्तु इति निशितनिर्देशः प्रदत्तः। राजधानीस्थानि  निर्माण प्रवर्तना न्यखिलं निवारितम्। 

        .सोमवासरे सायाह्नादारभ्य अन्तरीक्षे रुक्षतरधूम-पटलानि आविर्भुतानि। २०० मीट्टर् अधिकतया किमपि द्रष्टुं न शक्यते। सुरक्षितावस्थातः दशगुणितो भवति इदानीन्तन मलिनीकरणमानः। दिल्षाद् गार्डन्, द्वारका, आनन्दविहारं इत्येतेषु प्रदेशेषु मलिनीकरणमानः भयानकरीत्या भवति इत्यनेन विरामदानाय निश्चयः स्वीकृतः आसन्। सर्वकारसंस्थासु च विरामः प्रख्यापितः।
पञ्चाब् हरियान इत्येदेषु प्रदेशेष्वपि धूमपटलाः व्याप्यन्ते। तत्रापि मलिगीकरणस्य मानः परिधिम् उल्लङ्घ्यते इति वातावरण निरीक्षण केन्द्रण उक्तम्।