OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 23, 2017

मानवमूल्य-संरक्षणाय संस्कृत अध्ययनम् आवश्यकम् - उत्तरप्रदेशराज्यमन्त्री  डॉ. वाचस्पति मिश्रः

        जयपुरम्> दाऊ स्थित जगद्गुरु रामानंदाचार्य: राजस्थान संस्कृत विश्वविद्यालयस्य श्रीरामानंदाचार्य: सभागारेस्मिन् मंगलवासरे एकदिवसीय राष्ट्रिय: शोध-संगोष्ठी: अभवत्। सङ्गोष्ठया: विषयः "संस्कृतसाहित्यस्य मूलतत्त्वविमर्श:" आसीत्। सङ्गोष्ठयां मञ्चे मुख्यातिथि: विधायक: श्री मोहन लाल गुप्ता दीक्षान्त भाषणाय  केंद्रीय: संस्कृत आयोगस्य सदस्य: देवर्षि कलानाथ: शास्त्री विश्वविद्यालयस्य कार्यवाहक-कुलसचिव: श्री सम्बसदाशिवमूर्ति: च आसन्। सङ्गोष्ठया: संयोजिका साहित्य च विभागाध्यक्षा डॉ. स्नेहलता शर्मा उक्तवती यत् सङ्गोष्ठया: विशिष्टातिथि: उत्तरप्रदेश-संस्कृत-संस्थानस्य अध्यक्ष: राज्यमंत्री च डॉ. वाचस्पति मिश्रवर्येण उक्तं यत् मूल्य संरक्षणस्य संस्कृत अध्ययनम् आवश्यकमस्ति। सङ्गोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपति: प्रो. विनोद: शास्त्रीवर्येण उक्तं यत् भारतीय संस्कृति: विश्वस्य प्राचीन संस्कृति: प्रथमश्च संस्कृति: अस्ति। एतदर्थं जीवने प्रत्येकं मनुष्यं आध्यात्मिक मूल्याणां प्रयोग: करणीयः। आध्यात्मिक मूल्यात् जीवनम् अग्रे गच्छति। सङ्गोष्ठयां शाश्वत: मूल्यं धर्मः-कर्मः मोक्ष-भारतीय-आचार-दर्शन: आदिभौतिक: आदिवैदिक: एवं आध्यात्मिक मूल्याणाम् विचाराः व्यक्तं कृतवन्तः। सङ्गोष्ठया: अंतिमे कुलसचिव महोदयेन आगन्तुकनाम् स्वागतम् धन्यवादश्च ज्ञापितम्।