OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 22, 2017

कोच्चीमध्ये विमानं भग्नं पतितम्। 
             कोच्ची > नाविकसेनायाः पुरुषरहितविमानं निरीक्षणडयनवेलायां कोच्च्यां वेल्लिङ्टण् द्वीपे भग्नंपतितम्। इस्रायेलनिर्मितस्य विमानस्येयं दुर्घटना। यन्त्ररोगः अस्ति कारणमिति नाविकसेनायाः प्राथमिकनिर्णयः। 
          विल्लिङ्टण् द्वीपे कस्यांश्चन निजीयेन्धनसम्भरणशालायां ह्यः प्रभाते सार्धदशवादने विमानं पतितम्। शाला इन्धनरहिता आसीत् इत्यतः महान् दुरन्तः अपगतः। दशसंवत्सराणि यावत् नाविकसेनया इदं विमानं उपयुज्यमानमासीत्।