OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 10, 2017

नानो मिसैल् निर्माणं कृत्वा (निर्मीय) भारतीय विद्यार्थी प्रशंसा पात्रमभव् ।
 विश्वस्य अत्यन्तलघु नानो मिसैल् निर्मय  भारतीयविद्यार्थी डेचर्ला पाण्डुररङ्गा रोहित् प्रशंसायाः कार णभूतोभूत् । चेन्नै एस् आर् एं विश्वविद्यालयस्य विद्यार्थी भवति एष : । भीकरवाद विरुद्धप्रवर्तनाय सैनिकेभ्यः आरक्षकेभ्य: च प्रयत्नमिमं अत्यन्तम् उपकरिष्यति ၊ भीकरकेन्द्रं प्राप्तस्य मिसैलस्य (अणु अस्त्रस्य ) प्रयोगेण तत् विरुद्ध भीकर प्रवर्तनानि आचरितुं शक्नोति इति विद्यार्थी अकथयत् । अत्यन्त लघुमिसैल् भवति इति अस्य सविशेषता । छात्रस्य एषा प्राप्तिः  विश्वे प्रथमा प्रशंसनीया च।