OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 22, 2017

सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् अयच्छत् । 
         हरारे > सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् समर्पितवान् । व्यवहाराभिशम्सनारम्भानन्तरमेव त्यागपत्रं समर्पितवान् I [१९८०] अशीत्युत्तरनवशतोत्तरैकसहस्रतमवर्षाद् आरभ्य सः सिम्बाब्वे-अध्यक्षः आसीत् । सनु.पि. एफ् इति स्वदलं त्रिनवतिवयोयुक्तं मुगाबे महाशयम् अध्यक्षस्थानात् निष्कासितवत् । पश्चात् एमेष़्सण् नन्गाग्व दलनेतृत्‍वेन निर्वाचितः । मुगाबे इत्‍यस्य अनारोग्यं परिगणय्य स्वभार्या ग्रेय्स्, तस्याः सहचराश्च अधिकारं स्वायत्तीकृत्य स्वराज्यं मुष्णातुं करिष्यमाणं मोषणप्रयत्नम् अवरोद्धुमेवेति तदीयदलस्य आरोपः । मुगाबेपत्नीं ग्रेय्स् इत्यमुं च दलात् निष्कासितवन्तः । तदभ्यन्तरे यदा मुगाबे त्यागपत्रं दातुम् असनद्ध: आसीत्। तदा व्यवहाराभियोगस्य प्रारम्भं लोकसभासदस्याः स्वीकुर्वन्ति स्म।