OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 24, 2017

इस्रायेल्स्य प्रधानमन्त्री भारतं आगमिष्यति।
            जेरुसलेम्- इस्रायेल् राष्ट्रस्य प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहू वर्येण भारतं  सन्दृक्ष्यते। जनुवरिमासस्य १४ तमे दिनाङ्के एव तस्य सन्दर्शनम्। चतुर्दिवसीय-सन्दर्शनमेव सज्जीकृतम् वर्तते।  भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनानन्तरं षण्मासमतीतम् । 
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ संवत्सरानन्दरमेव अधुनातनः प्रधानमन्त्री भारतं आगमिष्यति। द्विनवत्यधिकनव शतोत्तरैकसहस्र (१९९२ ) तमे संवत्सरे नयतन्त्रबन्धस्थापनानन्तरं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू इत्यस्ति विशेषता।