OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 7, 2017

वार्ता-माध्यमानाम् अधिकारदुर्विनियोगः दण्डार्हः। प्रधानमन्त्री नरेन्द्रमोदी।
           चेन्नै>माध्यमस्वतन्त्रता वस्तुतारहितानां अनृतानां लेखनस्वतन्त्रता नास्तीति प्रधानमन्त्री नरेन्द्रमोदी। सर्वकारस्य तथा न्यायालयानां च उत्तरदायित्वमिव तादृशं उत्तरदायित्वं माध्यमानामपि वर्तते। जनहितं लक्ष्यीकृत्य स्यात् माध्यमानां प्रवर्तिः। समान्य जनानां हिताय श्रद्धया बुद्ध्या च माध्यम-स्वतन्त्रता  उपयोक्तव्या। माध्यमानां स्वास्थ्यं मात्सर्यं जनाधिपत्यं शाक्तीकारयति। मोदिना उक्तम्।
           मह्त्मजिं उद्धृत्य माध्यमाः स्वाधिकारस्य दिर्विनियोगं न समीचीनमिति मोदिना उक्तम्। लिखितानि कार्याणि वस्तुतापराणि इति दृढीकर्तुं  लेखकानां उत्तरदायित्वं अस्तीति मोदिः अस्मारयत्। चैनै नगरे दिनतन्ती समाचारपत्रस्य पञ्चसप्तति वार्षिकाघोषे भागभाक् कुर्वन्नासीत् सः।  प्रधानमन्त्रिणः भाषणस्य प्रसक्तभागाः।
* राष्ट्रीयदलानां परितः इदानीं माध्यमाः प्रवर्तन्ते। भारतं तावत् राजनैतिक दलप्रवर्तकाः न । १२५ कोटि जनाः सन्ति भारतम्। माध्यमाः तेषां हितानां अहितानां वार्ताः अपि प्रतिवेदनीयाः।
* संप्रेषणीयानां लिखितानां च वार्तानां विश्वास्यता माध्यमानां उत्तरदायित्वमेव। सर्वासां वार्ताणां   निरूपणं जनाः कुर्युः। विश्वासयोग्यानां माध्यमानां प्रवर्तिः जनाधिपत्यस्य शोभां वर्धयति।
* व्यक्तयः माध्यमानां प्रवर्तकाः सन्तिरपि तेषां लक्ष्यं धर्म च सांस्कृतिक सामान्यमेव। समाधानेन पर्ष्करणानि आनेतुं प्रयतन्तानि उपकरणानि भवन्ति माध्यमानि इति विद्वांसः वदन्ति। न्यायायमिव चयितसर्वकारमिव सामाजिकं उत्तरदायित्वं माध्यमैः अपि प्रदर्शनीयम्।