OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 13, 2017


लोकराष्ट्राणाम् पुरत: शक्ति: प्रकटीकृता भारतेन -राजनाथ सिंहः

     लख्नौ>लोकराष्ट्राणाम् पुरत: स्वीयशक्ति: भारतेन प्रकटीकृतेति केन्द्राभ्यन्तरमन्त्री राजनाथसिंह:। अग्रे शक्तराष्ट्राणाम् पट्टिकायामेव भारतस्य स्थानम्, लोकराष्ट्रै: तत् अवगतम् अङ्गीकृतमित्यपि तेन भाषणे योजितम्। लख्नौ मध्ये कस्याश्चन माध्यमसंस्थाया: नेतृत्वे आयोजिते कार्यक्रमे भाषमाण: आसीत् स:। राष्ट्रान्तरतले भारतस्य प्राधान्यम् वर्धितमेव। लोक एव महत्सु साम्पत्तिकशक्तिषु अग्रगण्यस्थानमाप्तम् भारतेन यच्च लोकराष्ट्रै: प्रत्यभिज्ञातम् च। भारतम् इत: परं दुर्बलराष्ट्राणाम् पट्टिकायां नास्त्येव। कानिचनविमर्शनानि एव इदानीम् अस्माकम् पुरत: सन्ति। किम् अवाप्तुं वयम् ऐच्छाम तत्तु प्राप्तवन्त: एव इति च स: सूचितवान्।