OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 21, 2017

तीर्थस्थानेषु GST नियमस्य बाधा अस्ति वा? 
 
     एरुमेली- केरलम्> पण्य-सेवनकरः इति यः वर्तते नियमः, सः प्रावर्तिकः सर्वत्र,  किन्तु एरुमेली तीर्थाटन केन्द्रे भोज्यवस्तूनां अधिकं मूल्यमेव दातव्यम्। परिच्छदोत्पन्नानां मूल्ये एव अनियन्त्रितवर्धनम्।  केरलात् बहिः आन्ध्राप्रदेशं कर्णाटकं तमिळ् नाट्  राज्येभ्यः तीर्थाटकाः एरुमेली देशम् आगत्य एव शबरि गिरि तीर्थाटनाय  गच्छन्ति। केरलेषु विद्यमानेषु तीर्था स्थानेषु जनानाम् आगमनस्य गणनानुसारं प्रथम स्थाने भवति शबरि-गिरी तीर्थस्थानम् । तत्रैव भवति  एतादृशाधिकधनापहरणाद्यधर्माः इति श्रद्धेयः अंशः ।