OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 2, 2017

जनप्रतिनिधयः अपराधी स्थानं भूत्वा १३००० न्यायव्यवहाराः। शीघ्रतर-न्यायालयाय निर्देशः।
                  नव-दिल्ली > जनप्रतिनिधयः अपराधी स्थाने भूत्वा त्रयोदशसहस्रं न्याय व्यवहाराः विविधन्यायालयेषु सन्ति। ईदृशव्यवहारेषु विलम्बं विना विधिप्रस्तावः अनिवार्यः अतः शीघ्रतर विशेषन्यायालयानां विन्यास: कर्तव्यः इति सर्वोच्च न्यायालयेन आदिष्टः।  ईदृश-व्यवहारेषु एकसंवत्सराभ्यन्तरेण निर्णयः प्रस्ताव्यः काल विलम्बः मा भवितव्यः इत्यपि न्यायालयेन निर्दिष्टः। महापराधित्व-व्यवहारे दण्डितानां सामाजिकानां निर्वाचने  स्पर्धितुं आजीवनं बाधा भवतु इति निर्वाचनाध्यक्षेण न्यवेदितम्। किन्तु विषयेस्मिन् केन्द्रसर्वकारेण अभिमतः न प्रकाशितः।  विशदानां क्रिया विधीनां मार्गरेखा दिसम्बर त्रयोदशदिनाभ्यन्तरेण समर्पणीया इति न्ययाधीशस्य रञ्जन् गोगोय् वर्यस्य आध्यक्षे आयोजितः नीतिपीठः आदिशत्।