OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 21, 2017

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतसाहित्य ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहे प्रति रविवासरे भविष्यति। एषा प्रतियोगिता प्रति रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तम् भविष्यति। प्रतियोगितायां संस्कृत-सहित्यस्य प्रश्नाः आगमिष्यति। प्रतियोगिताया: आयोजनं जगदीश: डाभी, पण्डितः दीपक: शास्त्री, अमित: ओली. मञ्जु भट्टाचार्य, डॉ. सन्ध्या ठाकुर च कृतवन्त:। पुरस्कारस्य प्रयोजक: दैनिक संस्कृत समाचारपत्रम् 'विश्वस्य वृत्तान्तम्' अस्ति। गत रविवासरे  १९/११/२०१७ तमे दिनाङ्के प्रथमा प्रतियोगितायां आहत्य २७० जनाः उपस्थिता: आहत्य च २५० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता कृष्णकांत: पंचारिया, द्वितीय विजेता धीरज: शास्त्री, तृतीय विजेता राहुल: शर्मा च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं नाम संस्कृत-समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति।
     आगामी द्वितीया प्रतियोगिता २६/११/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।