OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 11, 2017

पाकिस्थानेन सह सम्भाषणे भारतस्य निश्चयस्य व्यत्ययः नास्ति। भारत-विदेशकार्य मन्त्रालयः
         नवदिल्ली> केन्द्र विदेशकार्य मन्त्रालयेन उक्तं यत् पाकिस्थानेन सह अनुरञ्जन भाषणविषये भारतस्य पूर्व निश्चयः न व्यतिकरोति। भीकर-प्रवर्तनानि तेषां मिथः संस्थापितः बन्धः च परित्यज्य एव पाकिस्थानः चर्चायै आगन्तव्यम्। तथा एव चर्चा प्रकरणे पुरोगतिः भविष्यति इति मन्त्रालयस्य प्रवक्ता रविष् कुमारेण उक्तम्। सार्वजनिक निर्देशकतलेषु चतुश्चत्वारिंशत् (४४) तम उभय -विभाग-चर्चायै बुधवासरे पाकिस्थास्य प्रतिनिधी भुत्वा मेजर् जनरल् मुहम्मद् सयीद् भारतं प्राप्तवान् आसीत् । अवसरेस्मिन् वार्तामाध्यमानां प्रश्नस्य उत्तरं दत्तवानासीत् रवीष्कुमारः।