OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 24, 2017

वातावरण -परिवर्तनेन अग्नि पर्वतविस्फोटनानि अधिकतया भवितुमर्न्ति।
               लन्टन्> वातावरणव्यत्ययस्य परिणामफलेन अधिकतया अग्निपर्वत-विस्फोटनानि भविष्यन्ति इति अध्ययनम्। आगोलतपनाधिक्योन हिमखण्डानि द्रवीकृतानि भवितुमर्हन्ति। अग्निपर्वतमण्डलेषु एव द्रवीकरणं अधिकतया  भविष्यति। अत एव तत्र अधिकतया  विस्फोटनानि भवितुमर्हति।
भौमोपरि मण्डले वायुमर्दे जायमानं व्यत्ययम् अन्गिपर्वतविस्फोटनं वर्धापयति।