OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 19, 2019

 संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदास-विश्वविद्यालयः, महाराष्ट्रट्रम्।
     नमांसि, कार्यकर्तु: जीवने ध्येयबद्धताया: कारणेन कार्यसातत्यं भवति, कार्यसातत्यस्य कारणेन ध्येयबद्धता वर्धते च। यथा दीपेन एव दीप: ज्वालयितुं शक्य:, तथैव स्वस्य उत्साहेन एव अन्यस्मिन् उत्साह: उत्पादयितुं शक्य:। (न तु भाषणेन,उपदेशेन वा) स्नेहेन एव स्नेह:, प्रेम्णा एव प्रीति:, विश्वासेन एव विश्वास:, स्वस्य आदर्शोदाहरणोपस्थापनेन एव अन्यस्मिन् आदर्श: यथा आनेतुं शक्य: तथा एव स्वस्य ध्येयबद्धतया एव इतरेषु अपि ध्येयबद्धताया: संवर्धनं शक्यम्। मित्राणि, तस्माद् वयं संस्कृतमातु: सेवार्थं सदा एव ध्येयन्यस्तमनस: स्याम।