OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 30, 2019

उत्तरभारतम् अतिशैत्येन कम्पते।
अतिजाग्रतायाः सूचना प्रख्यापिता।
    नवदिल्ली>  शतवर्षाभ्यन्तरे समागतात् अधिकशैत्यं भवति अस्मिन् वर्षे। पञ्चदशदिनानि यावत् क्रमानुगतरीत्या अन्तरिक्षोष्‌णः न्यूनः भवति। अतीवशैत्यः इति हेतोः पर्यावरणविभागेन दिल्यां शोणजाग्रता प्रख्यापिता अस्ति। उत्तरभारतस्य अन्ये राज्याः अपि शैत्यपीडायां वर्तन्ते। 
      दिल्यां २.८° सेल्स्यस् भवति भानुवासरस्य न्यूनतमं तापमानम्। १९१९  तमे असीत् पूर्वम् एता वत् शैत्यं वर्धितम्। तदा न्यूनतमं तापमानम् १७.३° इत्यासीत्‌I विमान,रेल्यान, 'रोड्' यानसेवा अपि शैत्येन बाधते। अन्तरिक्षवायुमानकमपि न्यूनतमावस्थायाम् अस्ति। हरियाणस्य तापमानः गतदिने ०.३° इति अतिन्यूनतायाम् असीत्। राजस्थानं- न्यूनं ३°, श्रीनगरं - न्यूनं ५.६°, पहलग्राम् - न्यूनं १२° इति च आसन्I