OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 5, 2019

भारतं मलेरियरोगमुक्तम् - लोकारोग्यसंस्था।

    नवदहली > भारते मलेरियरोगेण मृत्युं प्राप्तवतां संख्या प्रतिवर्षं न्यूनतां प्राप्नोति इति लोकारोग्यसंस्थायाः अवलोकनम्। २०१८ तमे वर्षे मलेरियरोगेण मृतवतां संख्या दशसहस्रात् न्यूनं भवति। एतत्तु प्रगतवर्षापेक्षया ४१% न्यूनं भवति इति लोकारोग्यसंस्थायाः अवलोकनं सूचयति। केन्द्रसर्वकारस्य रोगप्रतिरोधप्रर्वतनानि मलेरियबाधां प्रतिरोद्धुं सहायकानि अभवन् इति अवलोकनं सूचयति। राष्ट्रे मलेरियबाधितेभ्यः चिकित्सादिकं निशुल्कं भवति। अपि च प्राथमिकारोग्यकेन्द्रेभ्यः रोगप्रतिरोधविषये बोधप्रवर्तनान्यपि आयोजयन्त्यः भवन्ति।