OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 7, 2019

आर्थिकाभिवृद्धिः केवलं ५% इति रिसर्वबाङ्केन अङ्गीकृतम्। 
मुम्बई >  अस्मिन् संवत्सरे भारतस्य आर्थिकाभिवृद्धिः प्रतिशतं पञ्चमात्रं स्यादिति  भारतीय रिसर्वबाङ्केन [आर् बि ऐ] अङ्गीकृतम्। पूर्वं ६.१% वृद्धिः इत्यासीत् रिसर्वबाङ्कस्य अनुमानम्! राष्ट्रेण अभिमुखीक्रियमाणम् आर्थिकमान्द्यमधिकृत्य अन्ताराष्ट्रिय वित्तसंस्थाभिः, मूल्यनिर्णयनियोक्तृभिश्च [Ratting agency] कृतानां मूल्यनिर्णयानां स्पष्टीकरणमभवत्।