OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 2, 2019

आमसोण् वनानि विनाशं प्राप्नुवन्ति। 

  ब्रसीलिया> विश्वस्य श्वासकोश इति विख्यातानि ब्रसीलराष्ट्रस्थानि  आमसोण् वृष्टिवनानि विनाशं प्राप्नुवन्तीति  आवेदनम्। २०१८ ओगस्ट् मासादारभ्य २०१९ जूलाई पर्यन्तं एकेनैव संवत्सरेण दशसहस्राधिकं चतु.कि.मी.परिमितं वनं विविधप्रकारैः नाशं गतमिति ऐ एन् पि ई नामिकया ब्रसील् बहिराकाश गवेषणसंस्थया बहिर्नीते आवेदने स्पष्टीकृतम्। 
  द्वादशमासैः १०,१०० च.कि.मी प्रदेशस्य वृक्षाः पूर्णतया नाशिताः। गतदशसंवत्सराणां बृहत्तमं वननशीकरणमानमेतदिति सूच्यते। मासद्वयात् पूर्वं सञ्जाते बडवानले महान्तं प्रदेशं विनाशमभवत्।