OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 1, 2019

संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमारः मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः

 नमांसि, येन भाषाशुद्धेः प्राधान्यम् अवगतं स्यात् तेन स्थिरः उत्साहः वोढव्यः, समयदाने आस्था प्रदर्शनीया वा। अन्यथा तु वाचि भाषाशुद्धेः प्राधान्यं दृश्येत, न तु कृतौ। अभाववैराग्य-श्मशानवैराग्यादयः चिरस्थायिनः यथा न भवन्ति तथैव भवति बुद्धिमात्रात् गृहीतं भाषाशुद्धिप्राधान्यम् अपि। 'अहं भाषाशुद्धिम् इच्छामि विशेषतः , किन्तु समयः एव न लभ्यते' इति वचनं सर्वत्र श्रूयते एव। अनास्थायाः अपरं मुखम् एतद्। मित्राणि, भाषाशुद्धिविषये कृतप्रयत्नस्य दर्शनात् , वर्गादिषु भागग्रहणात् , विदुषाम् उपदेशस्य श्रवणात् वा यः उत्साहः उद्बुद्धः भवेत्,  सः क्षणोत्साहः न स्यात्। 
 जयतु संस्कृतम् जयतु भारतम् ।