OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 29, 2019

२०२० मध्ये सुप्रधानदाैत्यैः सह ऐ एस् आर् ओ।
-के.वि.रजीष्
   बङ्गलूरु> २०२० तमे वर्षे भारतीय शून्याकाशगवेषणसमितिः सुप्रधानशास्त्रप्रवर्तनानि आयोजयन्ति। एषु प्रवर्तनेषु मुख्ये भवतः चन्द्रयान् ३,सूर्यसम्बन्धपद्धतिः आदित्‍या च। तथैव पुनरुपयोगयुक्तम् आकाशबाणमपि अपरं मुख्यं प्रवर्ननं भवति। चान्द्रयान् २ दौत्ये चन्द्रोपरि यत् विफलं जातं तस्य ललितावरोहणप्रवर्तनस्य कृते चान्द्रयान् ३ दौत्ये प्रामुख्यं दीयते इति विश्वासवृतैः सूच्यते च।