OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 25, 2019

बृहत् ओप्पना चरित्रपथे सरति।
     अतिप्रौढां संस्कृतभाषामिमां जनकीयपदवीमानेतुम् सहायकःमहान् तथा   विस्मयावहः प्रयत्नः  संभूत: केरलेषु। एष्याभूखण्डेषु प्रचलन् महान् कलामहोत्सव : भवति केरलशालाकलोत्सवः। वर्षेस्मिन् राज्यस्तरीय : विद्यालयकलोत्सव: २०१९ नवम्बर् २८, २९, ३०, डिसम्बर १ दिनाङ्केषु कासरगोट्‌ जनपदस्थे काञ्ञड्डाट् ग्रामे प्रचालितः केरलसर्वकारेण । कलोत्सवस्यास्य सांस्कृतिकोकोत्सववे  'बृहत् ओप्पना' इति नाम्ना संस्कृतम् ओप्पना समायोजितासीत्। माप्पिलगानस्य तथा ओप्पनागानस्य तालानुसारं  संस्कृतगानं विरच्य नृत्तरूपेण बृहत् कलारूपोगSयम् अवतारित : छात्रैः ।
    केरलं दैवस्य स्वदेशः इति प्रस्तावेन समारब्धे पद्ये केरलदेशस्य प्राचीनं प्रौढं देशचरितं तथा देशस्यास्य धर्मसहिष्णुतां सांस्कृतिकं महत्‍वं च प्रतिपादयति ।  विश्वमानविकतां प्रति  भारतस्य तथा केरलस्य योगदानप्रतिपादनं च संस्कृतपङ्‌क्तिषु विरच्य राष्ट्रमहिमानं द्योतयति। प्रलयेन पीडितस्य केरलस्य दुरवस्था,प्रकृतिनाशस्य तीव्रता, अतिजीवनस्य आवश्यकता, तथा मानवसौहार्दस्य प्रसक्तिश्च   गानेनानेन  स्मारयन्ति। 
   कासरगोट् जिल्लायां विद्यमाने तच्चङडाट् सर्वकारीय उच्च विद्यालये पठन्त्यायः एकोत्तर त्रिशतं विद्यार्थिन्य: बृहत् ओप्पनायां नृत्तम् अकुर्वन् । इदंप्रथमतया  संस्कृतभाषायां ओप्पनागीतं व्यरचयत् तच्चडड़ाट्, सर्वकारीयोच्चविद्यालयस्य संस्कृताध्यापक: डा.सुनिल् कुमार् कोरोत्त् वर्य: ।अस्मिन् कलारूपे इदंप्रथमतया चेण्टा, इडक्का इत्येतयो: वाद्ययो: प्रयोगः  कृतः इति सविशेषताम् चावहति बृहत्  ओप्पना ।अस्याः ओप्पनाया:, परिशीलक: तथा निदेशकः भवति जुनैद् मेट्टम्मल् संयोजकस्तु सजीवन् वेङ्ङाट्ट् I संस्कृतपङ्क्त्यनुसारं प्रथमतया अवतारिता ओप्पना इति ख्यातिं स्वायत्तीकृत्य बृहत् ओप्पना सहृदय हृदयमाकर्षति॥