OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 8, 2019

नीतिनिर्वहणं प्रतीकाररूपेण न - सर्वोच्चन्यायाधिपः। 
न्याय.  एस् ए बोब् डे 

जोधपुरम्> प्रतीकारकर्मरूपेण नीतिनिर्वहणं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठस्य मुख्यन्यायाधिपः एस् ए बोब् डे अवोचत्।  जोधपुरे राजस्थानराज्यस्य उच्चन्यायालयस्य नूतनं भवनसमुच्चयम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। प्रतीकाराधिष्ठिता नीतिः स्वाभाविकधर्मगुणादिरहिता स्यादिति सः अभिप्रैतवान्। नीतिः इत्येतत् तत्क्षणलभ्या नास्तीति तेन सूचितम्। 

  तेलुङ्काने पशुचिकित्सकां युवतीं   बलात्कारानन्तरं अग्निसात्कृतवन्तः अपराधिनः आरक्षकैः सह प्रतिद्वन्द्वे निहताः इति वृत्तान्तं परामर्शयन् आसीत्तस्य मतप्रकाशनम्।