OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 11, 2019

नूतना लूता प्रत्यभिज्ञाता- मनुष्यचर्मनाशकारिणी एषा।

   मेक्‌सिक्को> मनुष्यचर्मनाशकारिणी विषयुक्ता लूता  प्रत्यभिज्ञता। नाषणल् ओट्टोणमस् यूणिवेर्सिट्टि ओफ्  मेक्सिको (UNM) इत्यस्य वैज्ञानिकैः एव लोक्सोसेल्स् टेनोच्टिट्लान् इति नूतनलूता प्रत्यभिज्ञाता। जैववैज्ञानिकः विश्वविविद्यालयस्य वरिष्ठाध्यापकः अलजान्ट्रो वालडेस मोण् ड्रागणः तस्यशिष्याः क्लोडिया नवारो, कारेन् सोलिस्, मयर कोर्टेस् वै अल्म जुवारस् च भवन्ति अनुसन्धानस्य पृष्टतःI गृहोपकरणेषु एव लूतायाः वास:। दंशनेन मृत्युः न भविष्यति चेदपि बालकेषु मृत्यु-कारणत्वेन वर्तते। दंशनेन चर्मस्य नाशः एव भविष्यति। विषशमनाय  मासानां चिकित्साक्रमः आवश्यकःl व्रणकिणः तु तथैव स्थास्यति च। वृष्टिकाले एव लूतायाः उपद्रवस्य अधिक्यम् अनुभूयते।   प्रत्यभिज्ञाता लूता इदानीं मेक्सिको प्रदेशेषु एव वर्तन्ते। अन्यत्रदेशात् अस्याः सन्निधिः न आवेदिता।