OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 11, 2019

पौरत्वपरिष्करणविधेयकम् अद्य राज्यसभायाम्।
विधेयकं विरुध्य आराष्ट्रं प्रतिषेधः।
विधेयकं प्रतिषिध्य  त्रिपुरे जातः अक्रमः।
नवदिल्ली > केन्द्रसर्वकारेण लोकसभायां विजयीकृतं राष्ट्रियपौरत्वपरिष्करणविधेयकमद्य राज्यसभायामवतार्यते। तत्र विधेयकं विजेतुम् आवश्यकी अङ्गसंख्या भाजपादलाय पृथक् नास्तीत्यपि महानात्मविश्वासः प्रकाश्यते सर्वकारेण। विपक्षदला अपि विधेयकं पराभावयितुं महन्तं परिश्रमं कुर्वन्ति। 
आराष्ट्रं प्रतिषेधः। तथा च विधेयकं प्रतिषिध्य राष्ट्रे सर्वत्र राजनैतिक-सामाजिक-छात्रदलैः महान् प्रतिषेधः कृतः। उत्तरपूर्वराज्येषु बहुत्र अक्रमाः जाताः। पौरत्वं लभ्यमाणाः अधिनिवेशिनः स्वदेशस्य संस्कृतेः जीवनोपाधिनां च भीषारूपेण भविष्यन्तीति गोत्रसंघटनानामाशङ्का।