OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 27, 2019

राष्ट्रियनागरिक पञ्चिकां विरुद्ध्य कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता।

    नवदिल्ली> राष्ट्रियनागरिक पञ्चिकायां व्याज-विवरणानि दातव्यानि इति कथाकारिण्या अरुन्धतीरोयिना कृतायां प्रस्तावनायां न्यायालये याचिका समर्पिता अस्ति। एकेन नियमवादिसङ्घेन एव याचिका प्रदत्ता। राष्ट्रे भिन्नतावर्धनम् उद्दिश्य भवति तस्याः उक्तिः इति याचिकायां दोषारोपं लिखितम्। नागरिकता पञ्जीकरणाय उद्योगी आगमिष्यतिचेत् तेषां पुरतः व्याजनामानि देयानि इति तस्याः उपदेशं विरुद्ध्य  बहवः जनाः  प्रतिषेधं प्रकाशितवन्तः।