OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 10, 2019

राष्ट्रिय-पौरत्वपरिष्कारविधेयकम् अङ्गीकृतम्। 

   नवदिल्ली> १९३ सामाजिकानाम् अनुज्ञया सह राष्ट्रिय-पौरत्वपरिष्कार विधेयकम् अङ्गीकृतम्। ८२ सामाजिकाः विषयेऽस्मिन् विप्रतिपत्तिः प्रकाशयन्तः आसन्। कोण्ग्रस्दलं विमृश्य आभ्यन्तरमन्त्रिणा अमितशाहेन विधेयकस्य अवतारणं कृतम्l प्रतिशतं ०.००१ आंशमपि न्यूनपक्ष विरोद्धो न भवति पत्रम् इति अमितशाहेन उक्तम्I भा ज पा अतिरिच्य शिवसेना, बिजु जनतादल, ए ऐ डि एम् के, टि डि पि, वैए एस् अर् कोण्ग्रस् च विधेयकावतरणस्य अनुकूलतया मतदानं कृतम्। कोण्ग्रस्, वामपक्षीयाः तृणमूलः एन् सि पि, मुस्लीं लीग् , डि एम् के  समाजवादि दलीयाश्च विरुद्धतया मतदानं कृतवन्तः च।