OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 3, 2019

' बालण् द्योर् ' पुरस्कारः लयणल् मेसये लब्धः। 
    पारिस्> पादकन्दुकक्रीडकेभ्यः दीयमानः प्रमुखपुरस्कारः 'बालण् द्योर्' अस्मिन् वर्षे अर्जन्टीननायकाय लयणल् मेसये लब्धः। अनेन 'बालण् द्योर्' पुरस्कारजेतृषु मेसिः अग्रे आगतः भवति। अस्य वर्षस्य पुरस्कारसहितं मेसिना षड्वारं पुरस्कारोऽयं प्राप्तः भवति। अस्मिन् वर्षे 'फिफ दि बेस्ट्' पुरस्कारः मेसिना प्राप्तः आसीत्। फ्रान्स् फुट्बोल् इति नामिका प्रमुखा फ्रेन्च् मासिका भवति पुरस्कारदाता। अमेरिकस्य मेगान् रेपिनो वनिताक्रीडकत्वेन चिता भवति। डेन्मार्कस्य माटिस् डि लिट् युवक्रीडकपुरस्कारं प्रापयत्। उत्तमलक्ष्यपालकस्य पुरस्कारः ब्रसीलस्य अलिसण् बेकरेण प्राप्तः च।