OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 18, 2019

पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः।
हुवा चूनिङ्
   बैजिङ्> २०१९ तमस्य गणनामनुसृत्य पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः चीनस्य राष्ट्रपति षी जिन् पिन् वार्ता माध्यमानाम् उपरि कृतः अस्वतन्त्रता भवति कारागृहवासस्य  कारणम्। अष्टचत्वारिंशत् (४८) वार्तामाध्यम प्रवर्तकाः तेषाम् प्रवृत्तिं कृतवन्तः इति कारणेन इदानीं कारागृहवासम् अनुभवन्ति। अस्मिन् अनुसूच्याम्  ओस्ट्रेलियदेशीयः यङ् हेन्जिन् च अस्ति। चीनस्य विदेशकार्यमन्त्री हुवा चूनिङ् विषयमधिकृत्य वदति यत् इतःपर्यन्तं कारागृहस्थानां माध्यम प्रवर्ताकाणां गणना न कृता इति।
   विगते संवत्सरे तुर्किराष्ट्रस्य आसीत् प्रथमस्थानम्। इदानीं तुर्की द्वितीयस्थाने वर्तते,  सौदी, ईजिप्तः च पृष्ठतः स्तः