OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 24, 2019

कदलीस्तम्भात् जैवं पलास्तिकम्- सुप्रधानेन अनुसन्धानेन विजयम् अवाप्ताः वैज्ञानिकाः।
कदलीस्तम्भात् निर्मितं जैवं पलास्तिकम्I
     पलास्तिकं प्रकृतेः तथा जीविवर्गाणां च भीषा एव भवति। इमं विषयं  सर्वे जानन्ति च। किन्तु पलास्तिकं विना पुरतो गान्तुं न शक्यते अधुना। अस्मिन् सन्दर्भे मोदाय एका वार्ता अस्ति। ओस्त्रेलियस्य न्यू सौत् वेल्स् विश्व विद्यालयस्य प्राध्यापिके जयश्री आर्कोट्, मरीना स्टेन्सल् च  कदलीस्तम्भत्  नूतनं जैवं पलास्तिकं निर्मातुं शक्यते इति वदतः। 
   एते वैज्ञानिके कदलीस्तम्भात्  'नानोसेल्लुलोस्' विश्लेषणेन स्वीकृत्य पलास्तिकं निर्मितवत्‍यौ। पक्वफल लवनानन्तरं कदलीस्तम्भस्य आन्तरिक दण्डं स्वीकृत्य लघु उष्णेन शुष्कीकृत्य पुनः धूलीकृत्य तदनन्तरं संस्करण-क्रियया 'नानो सेल्लुलोस्‌' निर्माति। अनेन भक्ष्यवस्तूनाम् आच्छादकयुक्तं स्तरपलास्तिकं निर्मातुं शक्यते। जैवं इदं मृत्‌संयोगेन  जीर्णं भविष्यति इति सर्वेषां मोदाय भवति।