OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 26, 2019

जनाः शताब्दस्य सूर्यग्रहणं दृष्ट्वा विस्मितवन्तः। 
   कासरगोड् (केरलम्)> सूर्यग्रहणमिति शताब्दस्य अद्भुतं दृष्ट्वा विस्मितवन्तः जनाः। केरलेषु कासरगोड्  जनपदस्थे चेरुवत्तूर्  प्रदेशे एव सूर्यग्रहणं सुव्यक्तताया दृष्टम्। पञ्चसहस्राधिकाः (५०००) जनाः ग्रहणं द्रष्टुं समागतवन्तः आसन्। प्रभाते नवाधिक षट्विंशति वादनतः सार्धनव वादन पर्यन्तमासीत् वलयसूर्यग्रहणम् I चतुर्निमेषपर्यन्तमात्रं दीर्घितं वलयग्रहणं दृष्ट्वा जनाः अद्‌भुत-परतन्त्राः अभवन्I 
   चेरुवत्तूरं विहाय कोच्ची, कोट्टयं,  तिरुवनन्तपुरं नगरेषु ग्रहणं द्रष्टुं वैज्ञानिकरीत्या सज्जता कृता आसीत्।