OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 16, 2019

पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् - अन्तिमदिनाङ्कः डिसम्बर् ३१
-के.वि.रजीष्
    नवदहली> राष्ट्रे प्रत्यभिज्ञानरेखयोः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय कल्पितः समयः अस्य मासस्य ३१तमे दिनाङ्के पर्यवसति। उच्चतरन्यायालयस्य निर्देशानुसारम् आयकरविभागेन जनेभ्यः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय डिसम्बर् ३१ पर्यन्तं समयः कल्पितः आसीत्। वर्षादौ आयकरनियमस्य १३९एए विभागः उच्चतरन्यायालयेन अङ्गीकृतः आसीत्। तदनन्तरम् आयकरसेवनादिकं भाविकालेऽपि लब्धुं पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् आवश्यकम् इति विभागेन घोषितमासीत्।