OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 3, 2019

शिवाङ्गी भारतीयनौसेनायाः प्रथमा विमानचालका। 

 कोच्ची > बीहारस्वदेशीया शिवाङ्गी नामिका चतुर्विंशतिवयस्का भारतीयनाविकसेनायाः प्रथमा वनिताचालकरूपेण [सब् लफ्टनन्ट्] कोच्ची नाविककार्यालये दायित्वं स्वीकृतवती। 
  जय्पुरस्थे 'माल्विया  नेषणल् इन्स्ट्ट्यूट् आफ् टेक्नोलजी' संस्थायां एम् टेक् छात्रत्वे २०१८ तमे वर्षे आसीत् शीवाङ्ग्याः नाविकसेनाप्रवेशः। विमानचालने औत्सुक्यमासीत् हेतुः। विद्यालयाधिकारिरूपेण [Principal] कार्यं कुर्वतः हरिभूषणसिंहस्य प्रियङ्कायाः पुत्री भवति शिवाङ्गी।