OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 14, 2019

पौरत्वनियमः - प्रत्याघातः निरीक्षणीयः इति यू एन्। 
नवदिल्ली > भारते समुपस्थितः पौरत्वपरिष्करणनियमः आधारेण विवेचनस्वभावयुक्त इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागेन प्रस्तुतम्। परिष्करणस्य आधारे संभव्यमाणाः प्रत्याघाताः निरीक्षणीयाः वर्तन्ते इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागस्य वक्ता जेरमि लोरन्स् इत्येषः उक्तवान्। भारतस्य अवस्थाः सूक्ष्मनिरीक्षणे वर्तन्ते। 
 अमेरिका, बङ्गलादेशः, जापान् इत्यादीनि विविधानि राष्ट्राणि भारतं प्रति स्वाशङ्कां प्राकाशयन्। गुहावत्यां प्रचाल्यमानं जापानी भारत शिखरमेलनं निरस्तम्। जापानस्य प्रधानमन्त्री आबे षिन्सो भारतं नागच्छति।