OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 14, 2019

काश्मीरे लडाके च द्वौ एयिंस् आतुरालयौ।
 -के.वि.रजीष्
    श्रीनगर् > काश्मीरे लडाके च द्वयोः एयिंस् आतुरालययोः निर्माणाय केन्द्रसर्वकारस्य अनुमतिः। विषयमिमं केन्द्राभ्यन्तरसहमन्त्री जि.किषन् रेड्डि रेखासहितं लोकसभायां न्यवेदयत्। काश्मीरे लडाके च एयिंस् आतुरालयसहिताः अष्टौ वैद्यकलालयाः अपि संस्थाप्यन्ते इति मन्त्री  असूचयत्। दोद, कत्व, बारामुल्ल, अनन्त् नाग्‌, रजौरी, उद्दंपूर्, हन्द्वारा इत्यादिषु प्रदेशेषु वैयकलालयानां निर्माणप्रवर्तनानि आरब्धानि इत्यपि सः सभां न्यवेदयत्। जम्मूकाश्मीरस्य तथा लडाकस्य च समग्रविकासाय मोदिसर्वकारः प्रतिज्ञाबद्धः एवेति मन्त्री अवदत्।