OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 1, 2019

महाकवि'अक्कित्त'स्य ज्ञानपीठलब्धिः। 
 महाकविः अक्कित्तम्। 
नवदिल्ली > भारतस्य ५५तम ज्ञानपीठपुरस्काराय कैरल्याः 'इतिहासकविः' अक्कित्तम् अच्युतन् नम्पूतिरिः अर्ह अभवत्। ज्ञानपीठपुरस्कारं प्राप्यमाणः षष्ठः केरलीयसाहित्यकारो भवति अक्कित्तम्।  
  एकेनैवाश्रुकणेन सौरमण्डलं मृदुहासेन नित्यनिर्मलपौर्णमिं च क्रियमाणां मान्त्रिकतां केरलीयेभ्यः परिचिन्वमाणः 'इरुपतां नूट्टान्टिन्टे इतिहासम्' [विंशशतकस्य इतिहासः] अस्य रचनासु प्रसिद्धमस्ति। ५५ ग्रन्थाः तेन विरचिताः। तेषु ४५ संख्याकाः काव्यसमाहाराः । एतान् विना लधुकथाः, नाटकानि, लेखनानि, बालसाहित्यमित्यादयः अन्तर्भवन्ति।