OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 19, 2019

गुरुग्रहे चक्रवातः, नास संस्थायाः 'जूणो' इति बहिराकाशयानेन   चित्रं प्रेषितम्। 
     वातकगोलस्य गुरोः दक्षिणद्रुवस्य चित्रं संगृह्य प्रेषितम् 'जूणो'। चित्रस्य विशेषता किम् इति चेत्‌ तत्र सम्भूतस्य चक्रवातस्य चित्रं भवति इदम्I  गुरोः उपरितलात् ३५०० किलोमीट्टर् दूरतः कृतं द्वाविंशतितमं भ्रमणं नवम्बर् मासस्य तृतीयदिनाङ्के सम्पूर्णमभवत्। सौरोर्जेन प्रवर्तमानं जूणोयानं गुरोः छायातः संरक्षणाय प्रयत्नं कुर्वन्नवसरे  आसीत्  चित्रमिदं लब्धम्। मध्यभागे भ्रमणं कुर्वन्तं चक्रवातं परितः षट् चक्रवाताः पञ्चभुजरूपेण क्रमीकृतावस्थायां दृश्यन्ते। नूतनां इमां अवस्थाम् अधिकृत्य अनुसन्धानम् आरब्धम् इति वैज्ञानिकाः उक्तवन्तः।