OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 31, 2019

आधारपत्र-आयकरपत्रयोः बन्धनम् - अन्तिमदिनाङ्कः परिवर्तितः।
 - के.वि.रजीष् 
           नवदहली > आधारपत्र-आयकरपत्रयोः बन्धनाय अन्तिमदिनाङ्कः डिसम्बर् ३१ तः २०२० मार्च ३१ इति परिवर्तितः।आयकरविभागेन एतत्सम्बन्ध्य विज्ञापनं प्रकाशितम्।आधारपत्र-आयकरपत्रयोः बन्धनं सम्बन्ध्य अष्टमं परिवर्तनं भवदितम्। मार्च ३१ दिनाङ्काभ्यन्तरे बन्धनं न कृतं चेत् आयकरपत्रं असाधुः भविष्यति इति आयकरविभागः सूचयति।