OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 3, 2019

विक्रं लान्टर् इत्यस्य अवशिष्टाः दृष्टाः इति 'नास'

   वाषिङ्टण्> चन्द्रानुसन्धानाय निर्मितस्य चन्द्रयानं २ इत्यस्य मृदुलावतरणाय निर्दिष्टः विक्रं लान्टर् इति भागः नासया दृष्ट:। मृदुलावारणकाले आशयविनिमय-विनाशनेन विनष्टस्य विक्रममृदुलावतार्यस्य स्थितिमधिकृत्य इतःपर्यन्तम् अज्ञातम् असीत्I सेप्तम्बर् ७ दिनाङ्‌के अवतरणवेलायाम् आसीत् आशयविनिमयाेपाधेः नाशः जातः। अवतारकस्य भग्नावशिष्टान् तथा अवतारकस्य पतनेन चन्द्रोपरितले जातस्य मृत्व्यत्ययः च विशेषाध्ययनं कृत्वा आसीत्  नास संस्थया चित्रं बहिः प्रकाशितम्। नास संस्थायाः एल्. आर्. ओर्बिट्टर छायाग्राह्या चित्रं गृहीतम्। विक्रमस्य पतनात्‌ पूर्वं ततः च जायमानस्य प्रतलस्य व्यत्ययान् अध्ययनं कृत्वा वैज्ञानिकेन षण्मुख-षण्मुखेन स्वाभिमतं प्रकाशितम्।