OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 6, 2019

डोणाल्ड ट्रम्पं दोषारोपणविचिन्तन विधेयं कर्तुं यू एस् प्रतिनिधिसभायाः प्रवक्न्त्रा अनुज्ञा प्रदत्ता। 
   वाषिङ्टण्> अमेरिक्कस्य राष्ट्रपतिं डोणाल्ड् ट्रम्पं दोषारोपण-विचिन्तन-विधेयं कर्तुं प्रक्रमान् सज्जीकर्तुं   यू एस् प्रतिनिधिसभायाः नियमायोगाय  अनुज्ञा   प्रदत्ता अस्ति। वार्तामिमां प्रवक्ता नान्सि पेलोसिना  उक्तम्। वस्तुतयः निस्तर्काः भवन्ति। स्वस्य वैयक्तिक-लाभाय राजनैतिक-लाभाय वा तेन अधिकारः दुर्विनियोगः कृतः इति नान्सि पेलोसि पत्रकारान् प्रति अवदत्। विंशत्युत्तर द्विसहस्र तमे (२०२०) सम्भव्यमाने राष्ट्रपतिनिर्वाचने ट्रम्पस्य प्रतियोगी भविष्यति पूर्वोपराष्ट्रपतिः  जोबैडः । अतः  तं तस्य पुत्रं च विरुद्ध्य प्रक्रमान् स्वीकर्तुंम् उक्रेन् सर्वकारस्योपरि ट्रम्पः सम्मर्दः अकरोत्। अनेन कारणोन भवति एनं विरुद्ध्य प्रक्रमः स्वीक्रियते इति नान्सि पेलोसिना  उक्तम्।